The Parisha Plant, scientifically known as Thespesia populnea Soland is also popularly called the Indian Tulips Tree. Some of the […]
Category: Ayurvedic Plant
Ayurvedic Uses and Benefits of Parisha Herbs
Ayurvedic Uses and Benefits of Parisha Parisha, known as Thespesia populnea (Linn) Soland ex corr and also called as the […]
Ayurvedic Uses and Benefits of Kharjura
Kharjura, also known as Phoenix sylvestris as well as the Date Palm offers numerous incredible treatments and is a popular […]
Patranga Herb
पतंग मधुरं शीतं पित्त श्लेष्म व्रणास्त्रनुत् / हरीचन्दनवद् वेद्द विशेषाद् दाहनाशनम् // भा प्र
Pilu Herb
पिलु श्र्लेश्मसमीरघनं पित्तलं भेदी गुल्मनुत │ स्वादु तिक्तं च यात्पिलू तन्नात्युष्नं त्रिदोषह्रत ││
Pooga Herb
पूगं गुरु हिमं रुक्षं कषयं कफपित्त जित् / मोहनं दीपनं रुच्यं आस्यवैरस्य नाशनम // आर्द्र तद् गुर्वभिस्यंदी वह्नि दुष्टी हरं […]
Parpata Herb
पर्पटो हन्ति पित्तास्त्रभ्रमतृष्णाकफज्वरान् l संग्राही शीतलस्तीक्तो दाहनुव्दातलो लघु :l l भा .प्र
Parnayavani Herb
तीक्ष्णा पर्णयवान्युष्णा कटूतिक्ता रसे लघु:│ दिपनी पाचनी रुच्या मलसंग्राहणी परम् l l अग्निमान्द्ये याकृद्रोगे ग्रहण्यामुदरक्रीमौ l विषुचीकायाम श्मर्या मुत्रकृच्छे च […]
Parisha Herb
कपितनो लघु रुक्ष:कषाय:शिशिरो हरेत कफपित्तप्रमेहास्त्र कुष्ठयोनिगदव्रनान
Parijataka Herb
शेफाली: कटुतिक्तोष्णा रूक्षा वातक्षयापहा│ स्यादद्ग्मसन्धिवातघ्नो गुदवातादिदोशनुत│