पतंग मधुरं शीतं पित्त श्लेष्म व्रणास्त्रनुत् / हरीचन्दनवद् वेद्द विशेषाद् दाहनाशनम् // भा प्र
Category: Ayurvedic Plant
Pilu Herb
पिलु श्र्लेश्मसमीरघनं पित्तलं भेदी गुल्मनुत │ स्वादु तिक्तं च यात्पिलू तन्नात्युष्नं त्रिदोषह्रत ││
Pooga Herb
पूगं गुरु हिमं रुक्षं कषयं कफपित्त जित् / मोहनं दीपनं रुच्यं आस्यवैरस्य नाशनम // आर्द्र तद् गुर्वभिस्यंदी वह्नि दुष्टी हरं […]
Parpata Herb
पर्पटो हन्ति पित्तास्त्रभ्रमतृष्णाकफज्वरान् l संग्राही शीतलस्तीक्तो दाहनुव्दातलो लघु :l l भा .प्र
Parnayavani Herb
तीक्ष्णा पर्णयवान्युष्णा कटूतिक्ता रसे लघु:│ दिपनी पाचनी रुच्या मलसंग्राहणी परम् l l अग्निमान्द्ये याकृद्रोगे ग्रहण्यामुदरक्रीमौ l विषुचीकायाम श्मर्या मुत्रकृच्छे च […]
Parisha Herb
कपितनो लघु रुक्ष:कषाय:शिशिरो हरेत कफपित्तप्रमेहास्त्र कुष्ठयोनिगदव्रनान
Parijataka Herb
शेफाली: कटुतिक्तोष्णा रूक्षा वातक्षयापहा│ स्यादद्ग्मसन्धिवातघ्नो गुदवातादिदोशनुत│
Patola Herb
पटोलं पाचनं ह्रदयं वृश्यम लघ्वग्निदिपनम l स्निग्धोष्नं हन्ति कासास्त्रज्वरदोषत्रयकृमीन l l पटोलस्य भवेन्मुलं विरेचनकर सुखात l नालं श्लेष्महरं पत्रं पित्तहारी […]
Parasikayavani Herb
पारसीकयवानी तू यवानीसदृशा गुनै:│ विशेषात्पाचनी रुच्या ग्राहीनी मादिनी गुरु:││
Poothia Herb
पुतिहा कटुरुष्णश्र्च रोचनो दिपनो लघु:│ हन्ति वातकफाध्मान शूलच्छर्दीकृर्मीस्तथा ││ रोचनी वह्रिजननी वक्त्रजाड्यनिशूदनी | कफवातहरी बल्या चर्द्यर्ह्रोचकवारिणी॥ ( आ. वि)